Declension table of ?gaṇeśastavarāja

Deva

MasculineSingularDualPlural
Nominativegaṇeśastavarājaḥ gaṇeśastavarājau gaṇeśastavarājāḥ
Vocativegaṇeśastavarāja gaṇeśastavarājau gaṇeśastavarājāḥ
Accusativegaṇeśastavarājam gaṇeśastavarājau gaṇeśastavarājān
Instrumentalgaṇeśastavarājena gaṇeśastavarājābhyām gaṇeśastavarājaiḥ gaṇeśastavarājebhiḥ
Dativegaṇeśastavarājāya gaṇeśastavarājābhyām gaṇeśastavarājebhyaḥ
Ablativegaṇeśastavarājāt gaṇeśastavarājābhyām gaṇeśastavarājebhyaḥ
Genitivegaṇeśastavarājasya gaṇeśastavarājayoḥ gaṇeśastavarājānām
Locativegaṇeśastavarāje gaṇeśastavarājayoḥ gaṇeśastavarājeṣu

Compound gaṇeśastavarāja -

Adverb -gaṇeśastavarājam -gaṇeśastavarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria