Declension table of ?gaṇeśasahasranāman

Deva

NeuterSingularDualPlural
Nominativegaṇeśasahasranāma gaṇeśasahasranāmnī gaṇeśasahasranāmāni
Vocativegaṇeśasahasranāman gaṇeśasahasranāma gaṇeśasahasranāmnī gaṇeśasahasranāmāni
Accusativegaṇeśasahasranāma gaṇeśasahasranāmnī gaṇeśasahasranāmāni
Instrumentalgaṇeśasahasranāmnā gaṇeśasahasranāmabhyām gaṇeśasahasranāmabhiḥ
Dativegaṇeśasahasranāmne gaṇeśasahasranāmabhyām gaṇeśasahasranāmabhyaḥ
Ablativegaṇeśasahasranāmnaḥ gaṇeśasahasranāmabhyām gaṇeśasahasranāmabhyaḥ
Genitivegaṇeśasahasranāmnaḥ gaṇeśasahasranāmnoḥ gaṇeśasahasranāmnām
Locativegaṇeśasahasranāmni gaṇeśasahasranāmani gaṇeśasahasranāmnoḥ gaṇeśasahasranāmasu

Compound gaṇeśasahasranāma -

Adverb -gaṇeśasahasranāma -gaṇeśasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria