Declension table of ?gaṇeśapūjā

Deva

FeminineSingularDualPlural
Nominativegaṇeśapūjā gaṇeśapūje gaṇeśapūjāḥ
Vocativegaṇeśapūje gaṇeśapūje gaṇeśapūjāḥ
Accusativegaṇeśapūjām gaṇeśapūje gaṇeśapūjāḥ
Instrumentalgaṇeśapūjayā gaṇeśapūjābhyām gaṇeśapūjābhiḥ
Dativegaṇeśapūjāyai gaṇeśapūjābhyām gaṇeśapūjābhyaḥ
Ablativegaṇeśapūjāyāḥ gaṇeśapūjābhyām gaṇeśapūjābhyaḥ
Genitivegaṇeśapūjāyāḥ gaṇeśapūjayoḥ gaṇeśapūjānām
Locativegaṇeśapūjāyām gaṇeśapūjayoḥ gaṇeśapūjāsu

Adverb -gaṇeśapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria