Declension table of ?gaṇeśapurāṇa

Deva

NeuterSingularDualPlural
Nominativegaṇeśapurāṇam gaṇeśapurāṇe gaṇeśapurāṇāni
Vocativegaṇeśapurāṇa gaṇeśapurāṇe gaṇeśapurāṇāni
Accusativegaṇeśapurāṇam gaṇeśapurāṇe gaṇeśapurāṇāni
Instrumentalgaṇeśapurāṇena gaṇeśapurāṇābhyām gaṇeśapurāṇaiḥ
Dativegaṇeśapurāṇāya gaṇeśapurāṇābhyām gaṇeśapurāṇebhyaḥ
Ablativegaṇeśapurāṇāt gaṇeśapurāṇābhyām gaṇeśapurāṇebhyaḥ
Genitivegaṇeśapurāṇasya gaṇeśapurāṇayoḥ gaṇeśapurāṇānām
Locativegaṇeśapurāṇe gaṇeśapurāṇayoḥ gaṇeśapurāṇeṣu

Compound gaṇeśapurāṇa -

Adverb -gaṇeśapurāṇam -gaṇeśapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria