Declension table of gaṇeśacaturthī

Deva

FeminineSingularDualPlural
Nominativegaṇeśacaturthī gaṇeśacaturthyau gaṇeśacaturthyaḥ
Vocativegaṇeśacaturthi gaṇeśacaturthyau gaṇeśacaturthyaḥ
Accusativegaṇeśacaturthīm gaṇeśacaturthyau gaṇeśacaturthīḥ
Instrumentalgaṇeśacaturthyā gaṇeśacaturthībhyām gaṇeśacaturthībhiḥ
Dativegaṇeśacaturthyai gaṇeśacaturthībhyām gaṇeśacaturthībhyaḥ
Ablativegaṇeśacaturthyāḥ gaṇeśacaturthībhyām gaṇeśacaturthībhyaḥ
Genitivegaṇeśacaturthyāḥ gaṇeśacaturthyoḥ gaṇeśacaturthīnām
Locativegaṇeśacaturthyām gaṇeśacaturthyoḥ gaṇeśacaturthīṣu

Compound gaṇeśacaturthi - gaṇeśacaturthī -

Adverb -gaṇeśacaturthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria