Declension table of ?gaṇeśabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativegaṇeśabhūṣaṇam gaṇeśabhūṣaṇe gaṇeśabhūṣaṇāni
Vocativegaṇeśabhūṣaṇa gaṇeśabhūṣaṇe gaṇeśabhūṣaṇāni
Accusativegaṇeśabhūṣaṇam gaṇeśabhūṣaṇe gaṇeśabhūṣaṇāni
Instrumentalgaṇeśabhūṣaṇena gaṇeśabhūṣaṇābhyām gaṇeśabhūṣaṇaiḥ
Dativegaṇeśabhūṣaṇāya gaṇeśabhūṣaṇābhyām gaṇeśabhūṣaṇebhyaḥ
Ablativegaṇeśabhūṣaṇāt gaṇeśabhūṣaṇābhyām gaṇeśabhūṣaṇebhyaḥ
Genitivegaṇeśabhūṣaṇasya gaṇeśabhūṣaṇayoḥ gaṇeśabhūṣaṇānām
Locativegaṇeśabhūṣaṇe gaṇeśabhūṣaṇayoḥ gaṇeśabhūṣaṇeṣu

Compound gaṇeśabhūṣaṇa -

Adverb -gaṇeśabhūṣaṇam -gaṇeśabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria