Declension table of gaṇeśa

Deva

MasculineSingularDualPlural
Nominativegaṇeśaḥ gaṇeśau gaṇeśāḥ
Vocativegaṇeśa gaṇeśau gaṇeśāḥ
Accusativegaṇeśam gaṇeśau gaṇeśān
Instrumentalgaṇeśena gaṇeśābhyām gaṇeśaiḥ gaṇeśebhiḥ
Dativegaṇeśāya gaṇeśābhyām gaṇeśebhyaḥ
Ablativegaṇeśāt gaṇeśābhyām gaṇeśebhyaḥ
Genitivegaṇeśasya gaṇeśayoḥ gaṇeśānām
Locativegaṇeśe gaṇeśayoḥ gaṇeśeṣu

Compound gaṇeśa -

Adverb -gaṇeśam -gaṇeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria