Declension table of ?gaṇavyūha

Deva

MasculineSingularDualPlural
Nominativegaṇavyūhaḥ gaṇavyūhau gaṇavyūhāḥ
Vocativegaṇavyūha gaṇavyūhau gaṇavyūhāḥ
Accusativegaṇavyūham gaṇavyūhau gaṇavyūhān
Instrumentalgaṇavyūhena gaṇavyūhābhyām gaṇavyūhaiḥ gaṇavyūhebhiḥ
Dativegaṇavyūhāya gaṇavyūhābhyām gaṇavyūhebhyaḥ
Ablativegaṇavyūhāt gaṇavyūhābhyām gaṇavyūhebhyaḥ
Genitivegaṇavyūhasya gaṇavyūhayoḥ gaṇavyūhānām
Locativegaṇavyūhe gaṇavyūhayoḥ gaṇavyūheṣu

Compound gaṇavyūha -

Adverb -gaṇavyūham -gaṇavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria