Declension table of ?gaṇavatīsuta

Deva

MasculineSingularDualPlural
Nominativegaṇavatīsutaḥ gaṇavatīsutau gaṇavatīsutāḥ
Vocativegaṇavatīsuta gaṇavatīsutau gaṇavatīsutāḥ
Accusativegaṇavatīsutam gaṇavatīsutau gaṇavatīsutān
Instrumentalgaṇavatīsutena gaṇavatīsutābhyām gaṇavatīsutaiḥ gaṇavatīsutebhiḥ
Dativegaṇavatīsutāya gaṇavatīsutābhyām gaṇavatīsutebhyaḥ
Ablativegaṇavatīsutāt gaṇavatīsutābhyām gaṇavatīsutebhyaḥ
Genitivegaṇavatīsutasya gaṇavatīsutayoḥ gaṇavatīsutānām
Locativegaṇavatīsute gaṇavatīsutayoḥ gaṇavatīsuteṣu

Compound gaṇavatīsuta -

Adverb -gaṇavatīsutam -gaṇavatīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria