Declension table of ?gaṇavatā

Deva

FeminineSingularDualPlural
Nominativegaṇavatā gaṇavate gaṇavatāḥ
Vocativegaṇavate gaṇavate gaṇavatāḥ
Accusativegaṇavatām gaṇavate gaṇavatāḥ
Instrumentalgaṇavatayā gaṇavatābhyām gaṇavatābhiḥ
Dativegaṇavatāyai gaṇavatābhyām gaṇavatābhyaḥ
Ablativegaṇavatāyāḥ gaṇavatābhyām gaṇavatābhyaḥ
Genitivegaṇavatāyāḥ gaṇavatayoḥ gaṇavatānām
Locativegaṇavatāyām gaṇavatayoḥ gaṇavatāsu

Adverb -gaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria