Declension table of ?gaṇavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gaṇavat | gaṇavantī gaṇavatī | gaṇavanti |
Vocative | gaṇavat | gaṇavantī gaṇavatī | gaṇavanti |
Accusative | gaṇavat | gaṇavantī gaṇavatī | gaṇavanti |
Instrumental | gaṇavatā | gaṇavadbhyām | gaṇavadbhiḥ |
Dative | gaṇavate | gaṇavadbhyām | gaṇavadbhyaḥ |
Ablative | gaṇavataḥ | gaṇavadbhyām | gaṇavadbhyaḥ |
Genitive | gaṇavataḥ | gaṇavatoḥ | gaṇavatām |
Locative | gaṇavati | gaṇavatoḥ | gaṇavatsu |