Declension table of ?gaṇavat

Deva

NeuterSingularDualPlural
Nominativegaṇavat gaṇavantī gaṇavatī gaṇavanti
Vocativegaṇavat gaṇavantī gaṇavatī gaṇavanti
Accusativegaṇavat gaṇavantī gaṇavatī gaṇavanti
Instrumentalgaṇavatā gaṇavadbhyām gaṇavadbhiḥ
Dativegaṇavate gaṇavadbhyām gaṇavadbhyaḥ
Ablativegaṇavataḥ gaṇavadbhyām gaṇavadbhyaḥ
Genitivegaṇavataḥ gaṇavatoḥ gaṇavatām
Locativegaṇavati gaṇavatoḥ gaṇavatsu

Adverb -gaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria