Declension table of ?gaṇavat

Deva

MasculineSingularDualPlural
Nominativegaṇavān gaṇavantau gaṇavantaḥ
Vocativegaṇavan gaṇavantau gaṇavantaḥ
Accusativegaṇavantam gaṇavantau gaṇavataḥ
Instrumentalgaṇavatā gaṇavadbhyām gaṇavadbhiḥ
Dativegaṇavate gaṇavadbhyām gaṇavadbhyaḥ
Ablativegaṇavataḥ gaṇavadbhyām gaṇavadbhyaḥ
Genitivegaṇavataḥ gaṇavatoḥ gaṇavatām
Locativegaṇavati gaṇavatoḥ gaṇavatsu

Compound gaṇavat -

Adverb -gaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria