Declension table of ?gaṇavara

Deva

NeuterSingularDualPlural
Nominativegaṇavaram gaṇavare gaṇavarāṇi
Vocativegaṇavara gaṇavare gaṇavarāṇi
Accusativegaṇavaram gaṇavare gaṇavarāṇi
Instrumentalgaṇavareṇa gaṇavarābhyām gaṇavaraiḥ
Dativegaṇavarāya gaṇavarābhyām gaṇavarebhyaḥ
Ablativegaṇavarāt gaṇavarābhyām gaṇavarebhyaḥ
Genitivegaṇavarasya gaṇavarayoḥ gaṇavarāṇām
Locativegaṇavare gaṇavarayoḥ gaṇavareṣu

Compound gaṇavara -

Adverb -gaṇavaram -gaṇavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria