Declension table of ?gaṇavṛtta

Deva

NeuterSingularDualPlural
Nominativegaṇavṛttam gaṇavṛtte gaṇavṛttāni
Vocativegaṇavṛtta gaṇavṛtte gaṇavṛttāni
Accusativegaṇavṛttam gaṇavṛtte gaṇavṛttāni
Instrumentalgaṇavṛttena gaṇavṛttābhyām gaṇavṛttaiḥ
Dativegaṇavṛttāya gaṇavṛttābhyām gaṇavṛttebhyaḥ
Ablativegaṇavṛttāt gaṇavṛttābhyām gaṇavṛttebhyaḥ
Genitivegaṇavṛttasya gaṇavṛttayoḥ gaṇavṛttānām
Locativegaṇavṛtte gaṇavṛttayoḥ gaṇavṛtteṣu

Compound gaṇavṛtta -

Adverb -gaṇavṛttam -gaṇavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria