Declension table of gaṇaratnamahodadhi

Deva

MasculineSingularDualPlural
Nominativegaṇaratnamahodadhiḥ gaṇaratnamahodadhī gaṇaratnamahodadhayaḥ
Vocativegaṇaratnamahodadhe gaṇaratnamahodadhī gaṇaratnamahodadhayaḥ
Accusativegaṇaratnamahodadhim gaṇaratnamahodadhī gaṇaratnamahodadhīn
Instrumentalgaṇaratnamahodadhinā gaṇaratnamahodadhibhyām gaṇaratnamahodadhibhiḥ
Dativegaṇaratnamahodadhaye gaṇaratnamahodadhibhyām gaṇaratnamahodadhibhyaḥ
Ablativegaṇaratnamahodadheḥ gaṇaratnamahodadhibhyām gaṇaratnamahodadhibhyaḥ
Genitivegaṇaratnamahodadheḥ gaṇaratnamahodadhyoḥ gaṇaratnamahodadhīnām
Locativegaṇaratnamahodadhau gaṇaratnamahodadhyoḥ gaṇaratnamahodadhiṣu

Compound gaṇaratnamahodadhi -

Adverb -gaṇaratnamahodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria