Declension table of ?gaṇaratna

Deva

NeuterSingularDualPlural
Nominativegaṇaratnam gaṇaratne gaṇaratnāni
Vocativegaṇaratna gaṇaratne gaṇaratnāni
Accusativegaṇaratnam gaṇaratne gaṇaratnāni
Instrumentalgaṇaratnena gaṇaratnābhyām gaṇaratnaiḥ
Dativegaṇaratnāya gaṇaratnābhyām gaṇaratnebhyaḥ
Ablativegaṇaratnāt gaṇaratnābhyām gaṇaratnebhyaḥ
Genitivegaṇaratnasya gaṇaratnayoḥ gaṇaratnānām
Locativegaṇaratne gaṇaratnayoḥ gaṇaratneṣu

Compound gaṇaratna -

Adverb -gaṇaratnam -gaṇaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria