Declension table of ?gaṇaratnaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gaṇaratnam | gaṇaratne | gaṇaratnāni |
Vocative | gaṇaratna | gaṇaratne | gaṇaratnāni |
Accusative | gaṇaratnam | gaṇaratne | gaṇaratnāni |
Instrumental | gaṇaratnena | gaṇaratnābhyām | gaṇaratnaiḥ |
Dative | gaṇaratnāya | gaṇaratnābhyām | gaṇaratnebhyaḥ |
Ablative | gaṇaratnāt | gaṇaratnābhyām | gaṇaratnebhyaḥ |
Genitive | gaṇaratnasya | gaṇaratnayoḥ | gaṇaratnānām |
Locative | gaṇaratne | gaṇaratnayoḥ | gaṇaratneṣu |