Declension table of ?gaṇapuṅgava

Deva

MasculineSingularDualPlural
Nominativegaṇapuṅgavaḥ gaṇapuṅgavau gaṇapuṅgavāḥ
Vocativegaṇapuṅgava gaṇapuṅgavau gaṇapuṅgavāḥ
Accusativegaṇapuṅgavam gaṇapuṅgavau gaṇapuṅgavān
Instrumentalgaṇapuṅgavena gaṇapuṅgavābhyām gaṇapuṅgavaiḥ gaṇapuṅgavebhiḥ
Dativegaṇapuṅgavāya gaṇapuṅgavābhyām gaṇapuṅgavebhyaḥ
Ablativegaṇapuṅgavāt gaṇapuṅgavābhyām gaṇapuṅgavebhyaḥ
Genitivegaṇapuṅgavasya gaṇapuṅgavayoḥ gaṇapuṅgavānām
Locativegaṇapuṅgave gaṇapuṅgavayoḥ gaṇapuṅgaveṣu

Compound gaṇapuṅgava -

Adverb -gaṇapuṅgavam -gaṇapuṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria