Declension table of ?gaṇapatyupaniṣad

Deva

FeminineSingularDualPlural
Nominativegaṇapatyupaniṣat gaṇapatyupaniṣadau gaṇapatyupaniṣadaḥ
Vocativegaṇapatyupaniṣat gaṇapatyupaniṣadau gaṇapatyupaniṣadaḥ
Accusativegaṇapatyupaniṣadam gaṇapatyupaniṣadau gaṇapatyupaniṣadaḥ
Instrumentalgaṇapatyupaniṣadā gaṇapatyupaniṣadbhyām gaṇapatyupaniṣadbhiḥ
Dativegaṇapatyupaniṣade gaṇapatyupaniṣadbhyām gaṇapatyupaniṣadbhyaḥ
Ablativegaṇapatyupaniṣadaḥ gaṇapatyupaniṣadbhyām gaṇapatyupaniṣadbhyaḥ
Genitivegaṇapatyupaniṣadaḥ gaṇapatyupaniṣadoḥ gaṇapatyupaniṣadām
Locativegaṇapatyupaniṣadi gaṇapatyupaniṣadoḥ gaṇapatyupaniṣatsu

Compound gaṇapatyupaniṣat -

Adverb -gaṇapatyupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria