Declension table of ?gaṇapatipūjana

Deva

NeuterSingularDualPlural
Nominativegaṇapatipūjanam gaṇapatipūjane gaṇapatipūjanāni
Vocativegaṇapatipūjana gaṇapatipūjane gaṇapatipūjanāni
Accusativegaṇapatipūjanam gaṇapatipūjane gaṇapatipūjanāni
Instrumentalgaṇapatipūjanena gaṇapatipūjanābhyām gaṇapatipūjanaiḥ
Dativegaṇapatipūjanāya gaṇapatipūjanābhyām gaṇapatipūjanebhyaḥ
Ablativegaṇapatipūjanāt gaṇapatipūjanābhyām gaṇapatipūjanebhyaḥ
Genitivegaṇapatipūjanasya gaṇapatipūjanayoḥ gaṇapatipūjanānām
Locativegaṇapatipūjane gaṇapatipūjanayoḥ gaṇapatipūjaneṣu

Compound gaṇapatipūjana -

Adverb -gaṇapatipūjanam -gaṇapatipūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria