Declension table of ?gaṇaparvata

Deva

MasculineSingularDualPlural
Nominativegaṇaparvataḥ gaṇaparvatau gaṇaparvatāḥ
Vocativegaṇaparvata gaṇaparvatau gaṇaparvatāḥ
Accusativegaṇaparvatam gaṇaparvatau gaṇaparvatān
Instrumentalgaṇaparvatena gaṇaparvatābhyām gaṇaparvataiḥ gaṇaparvatebhiḥ
Dativegaṇaparvatāya gaṇaparvatābhyām gaṇaparvatebhyaḥ
Ablativegaṇaparvatāt gaṇaparvatābhyām gaṇaparvatebhyaḥ
Genitivegaṇaparvatasya gaṇaparvatayoḥ gaṇaparvatānām
Locativegaṇaparvate gaṇaparvatayoḥ gaṇaparvateṣu

Compound gaṇaparvata -

Adverb -gaṇaparvatam -gaṇaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria