Declension table of gaṇanīya

Deva

NeuterSingularDualPlural
Nominativegaṇanīyam gaṇanīye gaṇanīyāni
Vocativegaṇanīya gaṇanīye gaṇanīyāni
Accusativegaṇanīyam gaṇanīye gaṇanīyāni
Instrumentalgaṇanīyena gaṇanīyābhyām gaṇanīyaiḥ
Dativegaṇanīyāya gaṇanīyābhyām gaṇanīyebhyaḥ
Ablativegaṇanīyāt gaṇanīyābhyām gaṇanīyebhyaḥ
Genitivegaṇanīyasya gaṇanīyayoḥ gaṇanīyānām
Locativegaṇanīye gaṇanīyayoḥ gaṇanīyeṣu

Compound gaṇanīya -

Adverb -gaṇanīyam -gaṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria