Declension table of ?gaṇanāvartalipi

Deva

FeminineSingularDualPlural
Nominativegaṇanāvartalipiḥ gaṇanāvartalipī gaṇanāvartalipayaḥ
Vocativegaṇanāvartalipe gaṇanāvartalipī gaṇanāvartalipayaḥ
Accusativegaṇanāvartalipim gaṇanāvartalipī gaṇanāvartalipīḥ
Instrumentalgaṇanāvartalipyā gaṇanāvartalipibhyām gaṇanāvartalipibhiḥ
Dativegaṇanāvartalipyai gaṇanāvartalipaye gaṇanāvartalipibhyām gaṇanāvartalipibhyaḥ
Ablativegaṇanāvartalipyāḥ gaṇanāvartalipeḥ gaṇanāvartalipibhyām gaṇanāvartalipibhyaḥ
Genitivegaṇanāvartalipyāḥ gaṇanāvartalipeḥ gaṇanāvartalipyoḥ gaṇanāvartalipīnām
Locativegaṇanāvartalipyām gaṇanāvartalipau gaṇanāvartalipyoḥ gaṇanāvartalipiṣu

Compound gaṇanāvartalipi -

Adverb -gaṇanāvartalipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria