Declension table of gaṇanāpati

Deva

MasculineSingularDualPlural
Nominativegaṇanāpatiḥ gaṇanāpatī gaṇanāpatayaḥ
Vocativegaṇanāpate gaṇanāpatī gaṇanāpatayaḥ
Accusativegaṇanāpatim gaṇanāpatī gaṇanāpatīn
Instrumentalgaṇanāpatinā gaṇanāpatibhyām gaṇanāpatibhiḥ
Dativegaṇanāpataye gaṇanāpatibhyām gaṇanāpatibhyaḥ
Ablativegaṇanāpateḥ gaṇanāpatibhyām gaṇanāpatibhyaḥ
Genitivegaṇanāpateḥ gaṇanāpatyoḥ gaṇanāpatīnām
Locativegaṇanāpatau gaṇanāpatyoḥ gaṇanāpatiṣu

Compound gaṇanāpati -

Adverb -gaṇanāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria