Declension table of ?gaṇanāgati

Deva

FeminineSingularDualPlural
Nominativegaṇanāgatiḥ gaṇanāgatī gaṇanāgatayaḥ
Vocativegaṇanāgate gaṇanāgatī gaṇanāgatayaḥ
Accusativegaṇanāgatim gaṇanāgatī gaṇanāgatīḥ
Instrumentalgaṇanāgatyā gaṇanāgatibhyām gaṇanāgatibhiḥ
Dativegaṇanāgatyai gaṇanāgataye gaṇanāgatibhyām gaṇanāgatibhyaḥ
Ablativegaṇanāgatyāḥ gaṇanāgateḥ gaṇanāgatibhyām gaṇanāgatibhyaḥ
Genitivegaṇanāgatyāḥ gaṇanāgateḥ gaṇanāgatyoḥ gaṇanāgatīnām
Locativegaṇanāgatyām gaṇanāgatau gaṇanāgatyoḥ gaṇanāgatiṣu

Compound gaṇanāgati -

Adverb -gaṇanāgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria