Declension table of ?gaṇakāra

Deva

MasculineSingularDualPlural
Nominativegaṇakāraḥ gaṇakārau gaṇakārāḥ
Vocativegaṇakāra gaṇakārau gaṇakārāḥ
Accusativegaṇakāram gaṇakārau gaṇakārān
Instrumentalgaṇakāreṇa gaṇakārābhyām gaṇakāraiḥ gaṇakārebhiḥ
Dativegaṇakārāya gaṇakārābhyām gaṇakārebhyaḥ
Ablativegaṇakārāt gaṇakārābhyām gaṇakārebhyaḥ
Genitivegaṇakārasya gaṇakārayoḥ gaṇakārāṇām
Locativegaṇakāre gaṇakārayoḥ gaṇakāreṣu

Compound gaṇakāra -

Adverb -gaṇakāram -gaṇakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria