Declension table of ?gaṇahāsaka

Deva

MasculineSingularDualPlural
Nominativegaṇahāsakaḥ gaṇahāsakau gaṇahāsakāḥ
Vocativegaṇahāsaka gaṇahāsakau gaṇahāsakāḥ
Accusativegaṇahāsakam gaṇahāsakau gaṇahāsakān
Instrumentalgaṇahāsakena gaṇahāsakābhyām gaṇahāsakaiḥ gaṇahāsakebhiḥ
Dativegaṇahāsakāya gaṇahāsakābhyām gaṇahāsakebhyaḥ
Ablativegaṇahāsakāt gaṇahāsakābhyām gaṇahāsakebhyaḥ
Genitivegaṇahāsakasya gaṇahāsakayoḥ gaṇahāsakānām
Locativegaṇahāsake gaṇahāsakayoḥ gaṇahāsakeṣu

Compound gaṇahāsaka -

Adverb -gaṇahāsakam -gaṇahāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria