Declension table of ?gaṇagāri

Deva

MasculineSingularDualPlural
Nominativegaṇagāriḥ gaṇagārī gaṇagārayaḥ
Vocativegaṇagāre gaṇagārī gaṇagārayaḥ
Accusativegaṇagārim gaṇagārī gaṇagārīn
Instrumentalgaṇagāriṇā gaṇagāribhyām gaṇagāribhiḥ
Dativegaṇagāraye gaṇagāribhyām gaṇagāribhyaḥ
Ablativegaṇagāreḥ gaṇagāribhyām gaṇagāribhyaḥ
Genitivegaṇagāreḥ gaṇagāryoḥ gaṇagārīṇām
Locativegaṇagārau gaṇagāryoḥ gaṇagāriṣu

Compound gaṇagāri -

Adverb -gaṇagāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria