Declension table of ?gaṇadīkṣin

Deva

MasculineSingularDualPlural
Nominativegaṇadīkṣī gaṇadīkṣiṇau gaṇadīkṣiṇaḥ
Vocativegaṇadīkṣin gaṇadīkṣiṇau gaṇadīkṣiṇaḥ
Accusativegaṇadīkṣiṇam gaṇadīkṣiṇau gaṇadīkṣiṇaḥ
Instrumentalgaṇadīkṣiṇā gaṇadīkṣibhyām gaṇadīkṣibhiḥ
Dativegaṇadīkṣiṇe gaṇadīkṣibhyām gaṇadīkṣibhyaḥ
Ablativegaṇadīkṣiṇaḥ gaṇadīkṣibhyām gaṇadīkṣibhyaḥ
Genitivegaṇadīkṣiṇaḥ gaṇadīkṣiṇoḥ gaṇadīkṣiṇām
Locativegaṇadīkṣiṇi gaṇadīkṣiṇoḥ gaṇadīkṣiṣu

Compound gaṇadīkṣi -

Adverb -gaṇadīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria