Declension table of ?gaṇadevatā

Deva

FeminineSingularDualPlural
Nominativegaṇadevatā gaṇadevate gaṇadevatāḥ
Vocativegaṇadevate gaṇadevate gaṇadevatāḥ
Accusativegaṇadevatām gaṇadevate gaṇadevatāḥ
Instrumentalgaṇadevatayā gaṇadevatābhyām gaṇadevatābhiḥ
Dativegaṇadevatāyai gaṇadevatābhyām gaṇadevatābhyaḥ
Ablativegaṇadevatāyāḥ gaṇadevatābhyām gaṇadevatābhyaḥ
Genitivegaṇadevatāyāḥ gaṇadevatayoḥ gaṇadevatānām
Locativegaṇadevatāyām gaṇadevatayoḥ gaṇadevatāsu

Adverb -gaṇadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria