Declension table of ?gaṇadeva

Deva

MasculineSingularDualPlural
Nominativegaṇadevaḥ gaṇadevau gaṇadevāḥ
Vocativegaṇadeva gaṇadevau gaṇadevāḥ
Accusativegaṇadevam gaṇadevau gaṇadevān
Instrumentalgaṇadevena gaṇadevābhyām gaṇadevaiḥ gaṇadevebhiḥ
Dativegaṇadevāya gaṇadevābhyām gaṇadevebhyaḥ
Ablativegaṇadevāt gaṇadevābhyām gaṇadevebhyaḥ
Genitivegaṇadevasya gaṇadevayoḥ gaṇadevānām
Locativegaṇadeve gaṇadevayoḥ gaṇadeveṣu

Compound gaṇadeva -

Adverb -gaṇadevam -gaṇadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria