Declension table of ?gaṇacakraka

Deva

NeuterSingularDualPlural
Nominativegaṇacakrakam gaṇacakrake gaṇacakrakāṇi
Vocativegaṇacakraka gaṇacakrake gaṇacakrakāṇi
Accusativegaṇacakrakam gaṇacakrake gaṇacakrakāṇi
Instrumentalgaṇacakrakeṇa gaṇacakrakābhyām gaṇacakrakaiḥ
Dativegaṇacakrakāya gaṇacakrakābhyām gaṇacakrakebhyaḥ
Ablativegaṇacakrakāt gaṇacakrakābhyām gaṇacakrakebhyaḥ
Genitivegaṇacakrakasya gaṇacakrakayoḥ gaṇacakrakāṇām
Locativegaṇacakrake gaṇacakrakayoḥ gaṇacakrakeṣu

Compound gaṇacakraka -

Adverb -gaṇacakrakam -gaṇacakrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria