Declension table of ?gaṇabhojana

Deva

NeuterSingularDualPlural
Nominativegaṇabhojanam gaṇabhojane gaṇabhojanāni
Vocativegaṇabhojana gaṇabhojane gaṇabhojanāni
Accusativegaṇabhojanam gaṇabhojane gaṇabhojanāni
Instrumentalgaṇabhojanena gaṇabhojanābhyām gaṇabhojanaiḥ
Dativegaṇabhojanāya gaṇabhojanābhyām gaṇabhojanebhyaḥ
Ablativegaṇabhojanāt gaṇabhojanābhyām gaṇabhojanebhyaḥ
Genitivegaṇabhojanasya gaṇabhojanayoḥ gaṇabhojanānām
Locativegaṇabhojane gaṇabhojanayoḥ gaṇabhojaneṣu

Compound gaṇabhojana -

Adverb -gaṇabhojanam -gaṇabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria