Declension table of ?gaṇabhartṛ

Deva

MasculineSingularDualPlural
Nominativegaṇabhartā gaṇabhartārau gaṇabhartāraḥ
Vocativegaṇabhartaḥ gaṇabhartārau gaṇabhartāraḥ
Accusativegaṇabhartāram gaṇabhartārau gaṇabhartṝn
Instrumentalgaṇabhartrā gaṇabhartṛbhyām gaṇabhartṛbhiḥ
Dativegaṇabhartre gaṇabhartṛbhyām gaṇabhartṛbhyaḥ
Ablativegaṇabhartuḥ gaṇabhartṛbhyām gaṇabhartṛbhyaḥ
Genitivegaṇabhartuḥ gaṇabhartroḥ gaṇabhartṝṇām
Locativegaṇabhartari gaṇabhartroḥ gaṇabhartṛṣu

Compound gaṇabhartṛ -

Adverb -gaṇabhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria