Declension table of ?gaṇānna

Deva

NeuterSingularDualPlural
Nominativegaṇānnam gaṇānne gaṇānnāni
Vocativegaṇānna gaṇānne gaṇānnāni
Accusativegaṇānnam gaṇānne gaṇānnāni
Instrumentalgaṇānnena gaṇānnābhyām gaṇānnaiḥ
Dativegaṇānnāya gaṇānnābhyām gaṇānnebhyaḥ
Ablativegaṇānnāt gaṇānnābhyām gaṇānnebhyaḥ
Genitivegaṇānnasya gaṇānnayoḥ gaṇānnānām
Locativegaṇānne gaṇānnayoḥ gaṇānneṣu

Compound gaṇānna -

Adverb -gaṇānnam -gaṇānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria