Declension table of ?gaṇāgraṇī

Deva

MasculineSingularDualPlural
Nominativegaṇāgraṇīḥ gaṇāgraṇyā gaṇāgraṇyaḥ
Vocativegaṇāgraṇīḥ gaṇāgraṇi gaṇāgraṇyā gaṇāgraṇyaḥ
Accusativegaṇāgraṇyam gaṇāgraṇyā gaṇāgraṇyaḥ
Instrumentalgaṇāgraṇyā gaṇāgraṇībhyām gaṇāgraṇībhiḥ
Dativegaṇāgraṇye gaṇāgraṇībhyām gaṇāgraṇībhyaḥ
Ablativegaṇāgraṇyaḥ gaṇāgraṇībhyām gaṇāgraṇībhyaḥ
Genitivegaṇāgraṇyaḥ gaṇāgraṇyoḥ gaṇāgraṇīnām
Locativegaṇāgraṇyi gaṇāgraṇyām gaṇāgraṇyoḥ gaṇāgraṇīṣu

Compound gaṇāgraṇi - gaṇāgraṇī -

Adverb -gaṇāgraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria