Declension table of ?gaṇādhipatya

Deva

NeuterSingularDualPlural
Nominativegaṇādhipatyam gaṇādhipatye gaṇādhipatyāni
Vocativegaṇādhipatya gaṇādhipatye gaṇādhipatyāni
Accusativegaṇādhipatyam gaṇādhipatye gaṇādhipatyāni
Instrumentalgaṇādhipatyena gaṇādhipatyābhyām gaṇādhipatyaiḥ
Dativegaṇādhipatyāya gaṇādhipatyābhyām gaṇādhipatyebhyaḥ
Ablativegaṇādhipatyāt gaṇādhipatyābhyām gaṇādhipatyebhyaḥ
Genitivegaṇādhipatyasya gaṇādhipatyayoḥ gaṇādhipatyānām
Locativegaṇādhipatye gaṇādhipatyayoḥ gaṇādhipatyeṣu

Compound gaṇādhipatya -

Adverb -gaṇādhipatyam -gaṇādhipatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria