Declension table of ?gaṇādhipati

Deva

MasculineSingularDualPlural
Nominativegaṇādhipatiḥ gaṇādhipatī gaṇādhipatayaḥ
Vocativegaṇādhipate gaṇādhipatī gaṇādhipatayaḥ
Accusativegaṇādhipatim gaṇādhipatī gaṇādhipatīn
Instrumentalgaṇādhipatinā gaṇādhipatibhyām gaṇādhipatibhiḥ
Dativegaṇādhipataye gaṇādhipatibhyām gaṇādhipatibhyaḥ
Ablativegaṇādhipateḥ gaṇādhipatibhyām gaṇādhipatibhyaḥ
Genitivegaṇādhipateḥ gaṇādhipatyoḥ gaṇādhipatīnām
Locativegaṇādhipatau gaṇādhipatyoḥ gaṇādhipatiṣu

Compound gaṇādhipati -

Adverb -gaṇādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria