Declension table of ?gaṇādhipa

Deva

MasculineSingularDualPlural
Nominativegaṇādhipaḥ gaṇādhipau gaṇādhipāḥ
Vocativegaṇādhipa gaṇādhipau gaṇādhipāḥ
Accusativegaṇādhipam gaṇādhipau gaṇādhipān
Instrumentalgaṇādhipena gaṇādhipābhyām gaṇādhipaiḥ gaṇādhipebhiḥ
Dativegaṇādhipāya gaṇādhipābhyām gaṇādhipebhyaḥ
Ablativegaṇādhipāt gaṇādhipābhyām gaṇādhipebhyaḥ
Genitivegaṇādhipasya gaṇādhipayoḥ gaṇādhipānām
Locativegaṇādhipe gaṇādhipayoḥ gaṇādhipeṣu

Compound gaṇādhipa -

Adverb -gaṇādhipam -gaṇādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria