Declension table of ?gaṇādhīśa

Deva

MasculineSingularDualPlural
Nominativegaṇādhīśaḥ gaṇādhīśau gaṇādhīśāḥ
Vocativegaṇādhīśa gaṇādhīśau gaṇādhīśāḥ
Accusativegaṇādhīśam gaṇādhīśau gaṇādhīśān
Instrumentalgaṇādhīśena gaṇādhīśābhyām gaṇādhīśaiḥ gaṇādhīśebhiḥ
Dativegaṇādhīśāya gaṇādhīśābhyām gaṇādhīśebhyaḥ
Ablativegaṇādhīśāt gaṇādhīśābhyām gaṇādhīśebhyaḥ
Genitivegaṇādhīśasya gaṇādhīśayoḥ gaṇādhīśānām
Locativegaṇādhīśe gaṇādhīśayoḥ gaṇādhīśeṣu

Compound gaṇādhīśa -

Adverb -gaṇādhīśam -gaṇādhīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria