Declension table of ?gaṇācala

Deva

MasculineSingularDualPlural
Nominativegaṇācalaḥ gaṇācalau gaṇācalāḥ
Vocativegaṇācala gaṇācalau gaṇācalāḥ
Accusativegaṇācalam gaṇācalau gaṇācalān
Instrumentalgaṇācalena gaṇācalābhyām gaṇācalaiḥ gaṇācalebhiḥ
Dativegaṇācalāya gaṇācalābhyām gaṇācalebhyaḥ
Ablativegaṇācalāt gaṇācalābhyām gaṇācalebhyaḥ
Genitivegaṇācalasya gaṇācalayoḥ gaṇācalānām
Locativegaṇācale gaṇācalayoḥ gaṇācaleṣu

Compound gaṇācala -

Adverb -gaṇācalam -gaṇācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria