Declension table of ?gaṇābhyantara

Deva

MasculineSingularDualPlural
Nominativegaṇābhyantaraḥ gaṇābhyantarau gaṇābhyantarāḥ
Vocativegaṇābhyantara gaṇābhyantarau gaṇābhyantarāḥ
Accusativegaṇābhyantaram gaṇābhyantarau gaṇābhyantarān
Instrumentalgaṇābhyantareṇa gaṇābhyantarābhyām gaṇābhyantaraiḥ gaṇābhyantarebhiḥ
Dativegaṇābhyantarāya gaṇābhyantarābhyām gaṇābhyantarebhyaḥ
Ablativegaṇābhyantarāt gaṇābhyantarābhyām gaṇābhyantarebhyaḥ
Genitivegaṇābhyantarasya gaṇābhyantarayoḥ gaṇābhyantarāṇām
Locativegaṇābhyantare gaṇābhyantarayoḥ gaṇābhyantareṣu

Compound gaṇābhyantara -

Adverb -gaṇābhyantaram -gaṇābhyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria