Declension table of ?gaṇḍūpadodbhava

Deva

NeuterSingularDualPlural
Nominativegaṇḍūpadodbhavam gaṇḍūpadodbhave gaṇḍūpadodbhavāni
Vocativegaṇḍūpadodbhava gaṇḍūpadodbhave gaṇḍūpadodbhavāni
Accusativegaṇḍūpadodbhavam gaṇḍūpadodbhave gaṇḍūpadodbhavāni
Instrumentalgaṇḍūpadodbhavena gaṇḍūpadodbhavābhyām gaṇḍūpadodbhavaiḥ
Dativegaṇḍūpadodbhavāya gaṇḍūpadodbhavābhyām gaṇḍūpadodbhavebhyaḥ
Ablativegaṇḍūpadodbhavāt gaṇḍūpadodbhavābhyām gaṇḍūpadodbhavebhyaḥ
Genitivegaṇḍūpadodbhavasya gaṇḍūpadodbhavayoḥ gaṇḍūpadodbhavānām
Locativegaṇḍūpadodbhave gaṇḍūpadodbhavayoḥ gaṇḍūpadodbhaveṣu

Compound gaṇḍūpadodbhava -

Adverb -gaṇḍūpadodbhavam -gaṇḍūpadodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria