Declension table of ?gaṇḍūpadī

Deva

FeminineSingularDualPlural
Nominativegaṇḍūpadī gaṇḍūpadyau gaṇḍūpadyaḥ
Vocativegaṇḍūpadi gaṇḍūpadyau gaṇḍūpadyaḥ
Accusativegaṇḍūpadīm gaṇḍūpadyau gaṇḍūpadīḥ
Instrumentalgaṇḍūpadyā gaṇḍūpadībhyām gaṇḍūpadībhiḥ
Dativegaṇḍūpadyai gaṇḍūpadībhyām gaṇḍūpadībhyaḥ
Ablativegaṇḍūpadyāḥ gaṇḍūpadībhyām gaṇḍūpadībhyaḥ
Genitivegaṇḍūpadyāḥ gaṇḍūpadyoḥ gaṇḍūpadīnām
Locativegaṇḍūpadyām gaṇḍūpadyoḥ gaṇḍūpadīṣu

Compound gaṇḍūpadi - gaṇḍūpadī -

Adverb -gaṇḍūpadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria