Declension table of ?gaṇḍūṣā

Deva

FeminineSingularDualPlural
Nominativegaṇḍūṣā gaṇḍūṣe gaṇḍūṣāḥ
Vocativegaṇḍūṣe gaṇḍūṣe gaṇḍūṣāḥ
Accusativegaṇḍūṣām gaṇḍūṣe gaṇḍūṣāḥ
Instrumentalgaṇḍūṣayā gaṇḍūṣābhyām gaṇḍūṣābhiḥ
Dativegaṇḍūṣāyai gaṇḍūṣābhyām gaṇḍūṣābhyaḥ
Ablativegaṇḍūṣāyāḥ gaṇḍūṣābhyām gaṇḍūṣābhyaḥ
Genitivegaṇḍūṣāyāḥ gaṇḍūṣayoḥ gaṇḍūṣāṇām
Locativegaṇḍūṣāyām gaṇḍūṣayoḥ gaṇḍūṣāsu

Adverb -gaṇḍūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria