Declension table of ?gaṇḍūṣa

Deva

NeuterSingularDualPlural
Nominativegaṇḍūṣam gaṇḍūṣe gaṇḍūṣāṇi
Vocativegaṇḍūṣa gaṇḍūṣe gaṇḍūṣāṇi
Accusativegaṇḍūṣam gaṇḍūṣe gaṇḍūṣāṇi
Instrumentalgaṇḍūṣeṇa gaṇḍūṣābhyām gaṇḍūṣaiḥ
Dativegaṇḍūṣāya gaṇḍūṣābhyām gaṇḍūṣebhyaḥ
Ablativegaṇḍūṣāt gaṇḍūṣābhyām gaṇḍūṣebhyaḥ
Genitivegaṇḍūṣasya gaṇḍūṣayoḥ gaṇḍūṣāṇām
Locativegaṇḍūṣe gaṇḍūṣayoḥ gaṇḍūṣeṣu

Compound gaṇḍūṣa -

Adverb -gaṇḍūṣam -gaṇḍūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria