Declension table of ?gaṇḍūṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gaṇḍūṣam | gaṇḍūṣe | gaṇḍūṣāṇi |
Vocative | gaṇḍūṣa | gaṇḍūṣe | gaṇḍūṣāṇi |
Accusative | gaṇḍūṣam | gaṇḍūṣe | gaṇḍūṣāṇi |
Instrumental | gaṇḍūṣeṇa | gaṇḍūṣābhyām | gaṇḍūṣaiḥ |
Dative | gaṇḍūṣāya | gaṇḍūṣābhyām | gaṇḍūṣebhyaḥ |
Ablative | gaṇḍūṣāt | gaṇḍūṣābhyām | gaṇḍūṣebhyaḥ |
Genitive | gaṇḍūṣasya | gaṇḍūṣayoḥ | gaṇḍūṣāṇām |
Locative | gaṇḍūṣe | gaṇḍūṣayoḥ | gaṇḍūṣeṣu |