Declension table of ?gaṇḍūṣa

Deva

MasculineSingularDualPlural
Nominativegaṇḍūṣaḥ gaṇḍūṣau gaṇḍūṣāḥ
Vocativegaṇḍūṣa gaṇḍūṣau gaṇḍūṣāḥ
Accusativegaṇḍūṣam gaṇḍūṣau gaṇḍūṣān
Instrumentalgaṇḍūṣeṇa gaṇḍūṣābhyām gaṇḍūṣaiḥ gaṇḍūṣebhiḥ
Dativegaṇḍūṣāya gaṇḍūṣābhyām gaṇḍūṣebhyaḥ
Ablativegaṇḍūṣāt gaṇḍūṣābhyām gaṇḍūṣebhyaḥ
Genitivegaṇḍūṣasya gaṇḍūṣayoḥ gaṇḍūṣāṇām
Locativegaṇḍūṣe gaṇḍūṣayoḥ gaṇḍūṣeṣu

Compound gaṇḍūṣa -

Adverb -gaṇḍūṣam -gaṇḍūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria