Declension table of ?gaṇḍū

Deva

FeminineSingularDualPlural
Nominativegaṇḍūḥ gaṇḍvau gaṇḍvaḥ
Vocativegaṇḍu gaṇḍvau gaṇḍvaḥ
Accusativegaṇḍūm gaṇḍvau gaṇḍūḥ
Instrumentalgaṇḍvā gaṇḍūbhyām gaṇḍūbhiḥ
Dativegaṇḍvai gaṇḍūbhyām gaṇḍūbhyaḥ
Ablativegaṇḍvāḥ gaṇḍūbhyām gaṇḍūbhyaḥ
Genitivegaṇḍvāḥ gaṇḍvoḥ gaṇḍūnām
Locativegaṇḍvām gaṇḍvoḥ gaṇḍūṣu

Compound gaṇḍu - gaṇḍū -

Adverb -gaṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria