Declension table of ?gaṇḍulā

Deva

FeminineSingularDualPlural
Nominativegaṇḍulā gaṇḍule gaṇḍulāḥ
Vocativegaṇḍule gaṇḍule gaṇḍulāḥ
Accusativegaṇḍulām gaṇḍule gaṇḍulāḥ
Instrumentalgaṇḍulayā gaṇḍulābhyām gaṇḍulābhiḥ
Dativegaṇḍulāyai gaṇḍulābhyām gaṇḍulābhyaḥ
Ablativegaṇḍulāyāḥ gaṇḍulābhyām gaṇḍulābhyaḥ
Genitivegaṇḍulāyāḥ gaṇḍulayoḥ gaṇḍulānām
Locativegaṇḍulāyām gaṇḍulayoḥ gaṇḍulāsu

Adverb -gaṇḍulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria