Declension table of ?gaṇḍula

Deva

MasculineSingularDualPlural
Nominativegaṇḍulaḥ gaṇḍulau gaṇḍulāḥ
Vocativegaṇḍula gaṇḍulau gaṇḍulāḥ
Accusativegaṇḍulam gaṇḍulau gaṇḍulān
Instrumentalgaṇḍulena gaṇḍulābhyām gaṇḍulaiḥ gaṇḍulebhiḥ
Dativegaṇḍulāya gaṇḍulābhyām gaṇḍulebhyaḥ
Ablativegaṇḍulāt gaṇḍulābhyām gaṇḍulebhyaḥ
Genitivegaṇḍulasya gaṇḍulayoḥ gaṇḍulānām
Locativegaṇḍule gaṇḍulayoḥ gaṇḍuleṣu

Compound gaṇḍula -

Adverb -gaṇḍulam -gaṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria