Declension table of ?gaṇḍu

Deva

MasculineSingularDualPlural
Nominativegaṇḍuḥ gaṇḍū gaṇḍavaḥ
Vocativegaṇḍo gaṇḍū gaṇḍavaḥ
Accusativegaṇḍum gaṇḍū gaṇḍūn
Instrumentalgaṇḍunā gaṇḍubhyām gaṇḍubhiḥ
Dativegaṇḍave gaṇḍubhyām gaṇḍubhyaḥ
Ablativegaṇḍoḥ gaṇḍubhyām gaṇḍubhyaḥ
Genitivegaṇḍoḥ gaṇḍvoḥ gaṇḍūnām
Locativegaṇḍau gaṇḍvoḥ gaṇḍuṣu

Compound gaṇḍu -

Adverb -gaṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria